Declension table of dantacchada

Deva

MasculineSingularDualPlural
Nominativedantacchadaḥ dantacchadau dantacchadāḥ
Vocativedantacchada dantacchadau dantacchadāḥ
Accusativedantacchadam dantacchadau dantacchadān
Instrumentaldantacchadena dantacchadābhyām dantacchadaiḥ dantacchadebhiḥ
Dativedantacchadāya dantacchadābhyām dantacchadebhyaḥ
Ablativedantacchadāt dantacchadābhyām dantacchadebhyaḥ
Genitivedantacchadasya dantacchadayoḥ dantacchadānām
Locativedantacchade dantacchadayoḥ dantacchadeṣu

Compound dantacchada -

Adverb -dantacchadam -dantacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria