Declension table of ?dantacāla

Deva

MasculineSingularDualPlural
Nominativedantacālaḥ dantacālau dantacālāḥ
Vocativedantacāla dantacālau dantacālāḥ
Accusativedantacālam dantacālau dantacālān
Instrumentaldantacālena dantacālābhyām dantacālaiḥ dantacālebhiḥ
Dativedantacālāya dantacālābhyām dantacālebhyaḥ
Ablativedantacālāt dantacālābhyām dantacālebhyaḥ
Genitivedantacālasya dantacālayoḥ dantacālānām
Locativedantacāle dantacālayoḥ dantacāleṣu

Compound dantacāla -

Adverb -dantacālam -dantacālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria