Declension table of ?dantabījā

Deva

FeminineSingularDualPlural
Nominativedantabījā dantabīje dantabījāḥ
Vocativedantabīje dantabīje dantabījāḥ
Accusativedantabījām dantabīje dantabījāḥ
Instrumentaldantabījayā dantabījābhyām dantabījābhiḥ
Dativedantabījāyai dantabījābhyām dantabījābhyaḥ
Ablativedantabījāyāḥ dantabījābhyām dantabījābhyaḥ
Genitivedantabījāyāḥ dantabījayoḥ dantabījānām
Locativedantabījāyām dantabījayoḥ dantabījāsu

Adverb -dantabījam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria