Declension table of ?dantabhāga

Deva

MasculineSingularDualPlural
Nominativedantabhāgaḥ dantabhāgau dantabhāgāḥ
Vocativedantabhāga dantabhāgau dantabhāgāḥ
Accusativedantabhāgam dantabhāgau dantabhāgān
Instrumentaldantabhāgena dantabhāgābhyām dantabhāgaiḥ dantabhāgebhiḥ
Dativedantabhāgāya dantabhāgābhyām dantabhāgebhyaḥ
Ablativedantabhāgāt dantabhāgābhyām dantabhāgebhyaḥ
Genitivedantabhāgasya dantabhāgayoḥ dantabhāgānām
Locativedantabhāge dantabhāgayoḥ dantabhāgeṣu

Compound dantabhāga -

Adverb -dantabhāgam -dantabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria