Declension table of ?dantāñji

Deva

NeuterSingularDualPlural
Nominativedantāñji dantāñjinī dantāñjīni
Vocativedantāñji dantāñjinī dantāñjīni
Accusativedantāñji dantāñjinī dantāñjīni
Instrumentaldantāñjinā dantāñjibhyām dantāñjibhiḥ
Dativedantāñjine dantāñjibhyām dantāñjibhyaḥ
Ablativedantāñjinaḥ dantāñjibhyām dantāñjibhyaḥ
Genitivedantāñjinaḥ dantāñjinoḥ dantāñjīnām
Locativedantāñjini dantāñjinoḥ dantāñjiṣu

Compound dantāñji -

Adverb -dantāñji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria