Declension table of ?dantāñji

Deva

MasculineSingularDualPlural
Nominativedantāñjiḥ dantāñjī dantāñjayaḥ
Vocativedantāñje dantāñjī dantāñjayaḥ
Accusativedantāñjim dantāñjī dantāñjīn
Instrumentaldantāñjinā dantāñjibhyām dantāñjibhiḥ
Dativedantāñjaye dantāñjibhyām dantāñjibhyaḥ
Ablativedantāñjeḥ dantāñjibhyām dantāñjibhyaḥ
Genitivedantāñjeḥ dantāñjyoḥ dantāñjīnām
Locativedantāñjau dantāñjyoḥ dantāñjiṣu

Compound dantāñji -

Adverb -dantāñji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria