Declension table of ?dantāśliṣṭa

Deva

NeuterSingularDualPlural
Nominativedantāśliṣṭam dantāśliṣṭe dantāśliṣṭāni
Vocativedantāśliṣṭa dantāśliṣṭe dantāśliṣṭāni
Accusativedantāśliṣṭam dantāśliṣṭe dantāśliṣṭāni
Instrumentaldantāśliṣṭena dantāśliṣṭābhyām dantāśliṣṭaiḥ
Dativedantāśliṣṭāya dantāśliṣṭābhyām dantāśliṣṭebhyaḥ
Ablativedantāśliṣṭāt dantāśliṣṭābhyām dantāśliṣṭebhyaḥ
Genitivedantāśliṣṭasya dantāśliṣṭayoḥ dantāśliṣṭānām
Locativedantāśliṣṭe dantāśliṣṭayoḥ dantāśliṣṭeṣu

Compound dantāśliṣṭa -

Adverb -dantāśliṣṭam -dantāśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria