Declension table of ?dantāyudha

Deva

MasculineSingularDualPlural
Nominativedantāyudhaḥ dantāyudhau dantāyudhāḥ
Vocativedantāyudha dantāyudhau dantāyudhāḥ
Accusativedantāyudham dantāyudhau dantāyudhān
Instrumentaldantāyudhena dantāyudhābhyām dantāyudhaiḥ dantāyudhebhiḥ
Dativedantāyudhāya dantāyudhābhyām dantāyudhebhyaḥ
Ablativedantāyudhāt dantāyudhābhyām dantāyudhebhyaḥ
Genitivedantāyudhasya dantāyudhayoḥ dantāyudhānām
Locativedantāyudhe dantāyudhayoḥ dantāyudheṣu

Compound dantāyudha -

Adverb -dantāyudham -dantāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria