Declension table of ?dantāvalī

Deva

FeminineSingularDualPlural
Nominativedantāvalī dantāvalyau dantāvalyaḥ
Vocativedantāvali dantāvalyau dantāvalyaḥ
Accusativedantāvalīm dantāvalyau dantāvalīḥ
Instrumentaldantāvalyā dantāvalībhyām dantāvalībhiḥ
Dativedantāvalyai dantāvalībhyām dantāvalībhyaḥ
Ablativedantāvalyāḥ dantāvalībhyām dantāvalībhyaḥ
Genitivedantāvalyāḥ dantāvalyoḥ dantāvalīnām
Locativedantāvalyām dantāvalyoḥ dantāvalīṣu

Compound dantāvali - dantāvalī -

Adverb -dantāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria