Declension table of ?dantāvala

Deva

MasculineSingularDualPlural
Nominativedantāvalaḥ dantāvalau dantāvalāḥ
Vocativedantāvala dantāvalau dantāvalāḥ
Accusativedantāvalam dantāvalau dantāvalān
Instrumentaldantāvalena dantāvalābhyām dantāvalaiḥ dantāvalebhiḥ
Dativedantāvalāya dantāvalābhyām dantāvalebhyaḥ
Ablativedantāvalāt dantāvalābhyām dantāvalebhyaḥ
Genitivedantāvalasya dantāvalayoḥ dantāvalānām
Locativedantāvale dantāvalayoḥ dantāvaleṣu

Compound dantāvala -

Adverb -dantāvalam -dantāvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria