Declension table of ?dantāntaragatā

Deva

FeminineSingularDualPlural
Nominativedantāntaragatā dantāntaragate dantāntaragatāḥ
Vocativedantāntaragate dantāntaragate dantāntaragatāḥ
Accusativedantāntaragatām dantāntaragate dantāntaragatāḥ
Instrumentaldantāntaragatayā dantāntaragatābhyām dantāntaragatābhiḥ
Dativedantāntaragatāyai dantāntaragatābhyām dantāntaragatābhyaḥ
Ablativedantāntaragatāyāḥ dantāntaragatābhyām dantāntaragatābhyaḥ
Genitivedantāntaragatāyāḥ dantāntaragatayoḥ dantāntaragatānām
Locativedantāntaragatāyām dantāntaragatayoḥ dantāntaragatāsu

Adverb -dantāntaragatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria