Declension table of ?dantāntaragata

Deva

NeuterSingularDualPlural
Nominativedantāntaragatam dantāntaragate dantāntaragatāni
Vocativedantāntaragata dantāntaragate dantāntaragatāni
Accusativedantāntaragatam dantāntaragate dantāntaragatāni
Instrumentaldantāntaragatena dantāntaragatābhyām dantāntaragataiḥ
Dativedantāntaragatāya dantāntaragatābhyām dantāntaragatebhyaḥ
Ablativedantāntaragatāt dantāntaragatābhyām dantāntaragatebhyaḥ
Genitivedantāntaragatasya dantāntaragatayoḥ dantāntaragatānām
Locativedantāntaragate dantāntaragatayoḥ dantāntaragateṣu

Compound dantāntaragata -

Adverb -dantāntaragatam -dantāntaragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria