Declension table of ?dantāntaragata

Deva

MasculineSingularDualPlural
Nominativedantāntaragataḥ dantāntaragatau dantāntaragatāḥ
Vocativedantāntaragata dantāntaragatau dantāntaragatāḥ
Accusativedantāntaragatam dantāntaragatau dantāntaragatān
Instrumentaldantāntaragatena dantāntaragatābhyām dantāntaragataiḥ dantāntaragatebhiḥ
Dativedantāntaragatāya dantāntaragatābhyām dantāntaragatebhyaḥ
Ablativedantāntaragatāt dantāntaragatābhyām dantāntaragatebhyaḥ
Genitivedantāntaragatasya dantāntaragatayoḥ dantāntaragatānām
Locativedantāntaragate dantāntaragatayoḥ dantāntaragateṣu

Compound dantāntaragata -

Adverb -dantāntaragatam -dantāntaragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria