Declension table of ?dantāntaradhiṣṭhitā

Deva

FeminineSingularDualPlural
Nominativedantāntaradhiṣṭhitā dantāntaradhiṣṭhite dantāntaradhiṣṭhitāḥ
Vocativedantāntaradhiṣṭhite dantāntaradhiṣṭhite dantāntaradhiṣṭhitāḥ
Accusativedantāntaradhiṣṭhitām dantāntaradhiṣṭhite dantāntaradhiṣṭhitāḥ
Instrumentaldantāntaradhiṣṭhitayā dantāntaradhiṣṭhitābhyām dantāntaradhiṣṭhitābhiḥ
Dativedantāntaradhiṣṭhitāyai dantāntaradhiṣṭhitābhyām dantāntaradhiṣṭhitābhyaḥ
Ablativedantāntaradhiṣṭhitāyāḥ dantāntaradhiṣṭhitābhyām dantāntaradhiṣṭhitābhyaḥ
Genitivedantāntaradhiṣṭhitāyāḥ dantāntaradhiṣṭhitayoḥ dantāntaradhiṣṭhitānām
Locativedantāntaradhiṣṭhitāyām dantāntaradhiṣṭhitayoḥ dantāntaradhiṣṭhitāsu

Adverb -dantāntaradhiṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria