Declension table of ?dantāntaradhiṣṭhita

Deva

NeuterSingularDualPlural
Nominativedantāntaradhiṣṭhitam dantāntaradhiṣṭhite dantāntaradhiṣṭhitāni
Vocativedantāntaradhiṣṭhita dantāntaradhiṣṭhite dantāntaradhiṣṭhitāni
Accusativedantāntaradhiṣṭhitam dantāntaradhiṣṭhite dantāntaradhiṣṭhitāni
Instrumentaldantāntaradhiṣṭhitena dantāntaradhiṣṭhitābhyām dantāntaradhiṣṭhitaiḥ
Dativedantāntaradhiṣṭhitāya dantāntaradhiṣṭhitābhyām dantāntaradhiṣṭhitebhyaḥ
Ablativedantāntaradhiṣṭhitāt dantāntaradhiṣṭhitābhyām dantāntaradhiṣṭhitebhyaḥ
Genitivedantāntaradhiṣṭhitasya dantāntaradhiṣṭhitayoḥ dantāntaradhiṣṭhitānām
Locativedantāntaradhiṣṭhite dantāntaradhiṣṭhitayoḥ dantāntaradhiṣṭhiteṣu

Compound dantāntaradhiṣṭhita -

Adverb -dantāntaradhiṣṭhitam -dantāntaradhiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria