Declension table of ?dantālaya

Deva

MasculineSingularDualPlural
Nominativedantālayaḥ dantālayau dantālayāḥ
Vocativedantālaya dantālayau dantālayāḥ
Accusativedantālayam dantālayau dantālayān
Instrumentaldantālayena dantālayābhyām dantālayaiḥ dantālayebhiḥ
Dativedantālayāya dantālayābhyām dantālayebhyaḥ
Ablativedantālayāt dantālayābhyām dantālayebhyaḥ
Genitivedantālayasya dantālayayoḥ dantālayānām
Locativedantālaye dantālayayoḥ dantālayeṣu

Compound dantālaya -

Adverb -dantālayam -dantālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria