Declension table of ?dantāgrīyā

Deva

FeminineSingularDualPlural
Nominativedantāgrīyā dantāgrīye dantāgrīyāḥ
Vocativedantāgrīye dantāgrīye dantāgrīyāḥ
Accusativedantāgrīyām dantāgrīye dantāgrīyāḥ
Instrumentaldantāgrīyayā dantāgrīyābhyām dantāgrīyābhiḥ
Dativedantāgrīyāyai dantāgrīyābhyām dantāgrīyābhyaḥ
Ablativedantāgrīyāyāḥ dantāgrīyābhyām dantāgrīyābhyaḥ
Genitivedantāgrīyāyāḥ dantāgrīyayoḥ dantāgrīyāṇām
Locativedantāgrīyāyām dantāgrīyayoḥ dantāgrīyāsu

Adverb -dantāgrīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria