Declension table of ?dantāgrīya

Deva

NeuterSingularDualPlural
Nominativedantāgrīyam dantāgrīye dantāgrīyāṇi
Vocativedantāgrīya dantāgrīye dantāgrīyāṇi
Accusativedantāgrīyam dantāgrīye dantāgrīyāṇi
Instrumentaldantāgrīyeṇa dantāgrīyābhyām dantāgrīyaiḥ
Dativedantāgrīyāya dantāgrīyābhyām dantāgrīyebhyaḥ
Ablativedantāgrīyāt dantāgrīyābhyām dantāgrīyebhyaḥ
Genitivedantāgrīyasya dantāgrīyayoḥ dantāgrīyāṇām
Locativedantāgrīye dantāgrīyayoḥ dantāgrīyeṣu

Compound dantāgrīya -

Adverb -dantāgrīyam -dantāgrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria