Declension table of ?dantāghāta

Deva

MasculineSingularDualPlural
Nominativedantāghātaḥ dantāghātau dantāghātāḥ
Vocativedantāghāta dantāghātau dantāghātāḥ
Accusativedantāghātam dantāghātau dantāghātān
Instrumentaldantāghātena dantāghātābhyām dantāghātaiḥ dantāghātebhiḥ
Dativedantāghātāya dantāghātābhyām dantāghātebhyaḥ
Ablativedantāghātāt dantāghātābhyām dantāghātebhyaḥ
Genitivedantāghātasya dantāghātayoḥ dantāghātānām
Locativedantāghāte dantāghātayoḥ dantāghāteṣu

Compound dantāghāta -

Adverb -dantāghātam -dantāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria