Declension table of dantādanti

Deva

MasculineSingularDualPlural
Nominativedantādantiḥ dantādantī dantādantayaḥ
Vocativedantādante dantādantī dantādantayaḥ
Accusativedantādantim dantādantī dantādantīn
Instrumentaldantādantinā dantādantibhyām dantādantibhiḥ
Dativedantādantaye dantādantibhyām dantādantibhyaḥ
Ablativedantādanteḥ dantādantibhyām dantādantibhyaḥ
Genitivedantādanteḥ dantādantyoḥ dantādantīnām
Locativedantādantau dantādantyoḥ dantādantiṣu

Compound dantādanti -

Adverb -dantādanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria