Declension table of ?dantādā

Deva

FeminineSingularDualPlural
Nominativedantādā dantāde dantādāḥ
Vocativedantāde dantāde dantādāḥ
Accusativedantādām dantāde dantādāḥ
Instrumentaldantādayā dantādābhyām dantādābhiḥ
Dativedantādāyai dantādābhyām dantādābhyaḥ
Ablativedantādāyāḥ dantādābhyām dantādābhyaḥ
Genitivedantādāyāḥ dantādayoḥ dantādānām
Locativedantādāyām dantādayoḥ dantādāsu

Adverb -dantādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria