Declension table of dantādaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dantādam | dantāde | dantādāni |
Vocative | dantāda | dantāde | dantādāni |
Accusative | dantādam | dantāde | dantādāni |
Instrumental | dantādena | dantādābhyām | dantādaiḥ |
Dative | dantādāya | dantādābhyām | dantādebhyaḥ |
Ablative | dantādāt | dantādābhyām | dantādebhyaḥ |
Genitive | dantādasya | dantādayoḥ | dantādānām |
Locative | dantāde | dantādayoḥ | dantādeṣu |