Declension table of ?dantāda

Deva

MasculineSingularDualPlural
Nominativedantādaḥ dantādau dantādāḥ
Vocativedantāda dantādau dantādāḥ
Accusativedantādam dantādau dantādān
Instrumentaldantādena dantādābhyām dantādaiḥ dantādebhiḥ
Dativedantādāya dantādābhyām dantādebhyaḥ
Ablativedantādāt dantādābhyām dantādebhyaḥ
Genitivedantādasya dantādayoḥ dantādānām
Locativedantāde dantādayoḥ dantādeṣu

Compound dantāda -

Adverb -dantādam -dantādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria