Declension table of ?danīdhvaṃsa

Deva

MasculineSingularDualPlural
Nominativedanīdhvaṃsaḥ danīdhvaṃsau danīdhvaṃsāḥ
Vocativedanīdhvaṃsa danīdhvaṃsau danīdhvaṃsāḥ
Accusativedanīdhvaṃsam danīdhvaṃsau danīdhvaṃsān
Instrumentaldanīdhvaṃsena danīdhvaṃsābhyām danīdhvaṃsaiḥ danīdhvaṃsebhiḥ
Dativedanīdhvaṃsāya danīdhvaṃsābhyām danīdhvaṃsebhyaḥ
Ablativedanīdhvaṃsāt danīdhvaṃsābhyām danīdhvaṃsebhyaḥ
Genitivedanīdhvaṃsasya danīdhvaṃsayoḥ danīdhvaṃsānām
Locativedanīdhvaṃse danīdhvaṃsayoḥ danīdhvaṃseṣu

Compound danīdhvaṃsa -

Adverb -danīdhvaṃsam -danīdhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria