Declension table of ?dandaśūka

Deva

MasculineSingularDualPlural
Nominativedandaśūkaḥ dandaśūkau dandaśūkāḥ
Vocativedandaśūka dandaśūkau dandaśūkāḥ
Accusativedandaśūkam dandaśūkau dandaśūkān
Instrumentaldandaśūkena dandaśūkābhyām dandaśūkaiḥ dandaśūkebhiḥ
Dativedandaśūkāya dandaśūkābhyām dandaśūkebhyaḥ
Ablativedandaśūkāt dandaśūkābhyām dandaśūkebhyaḥ
Genitivedandaśūkasya dandaśūkayoḥ dandaśūkānām
Locativedandaśūke dandaśūkayoḥ dandaśūkeṣu

Compound dandaśūka -

Adverb -dandaśūkam -dandaśūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria