Declension table of ?damyasārathi

Deva

MasculineSingularDualPlural
Nominativedamyasārathiḥ damyasārathī damyasārathayaḥ
Vocativedamyasārathe damyasārathī damyasārathayaḥ
Accusativedamyasārathim damyasārathī damyasārathīn
Instrumentaldamyasārathinā damyasārathibhyām damyasārathibhiḥ
Dativedamyasārathaye damyasārathibhyām damyasārathibhyaḥ
Ablativedamyasāratheḥ damyasārathibhyām damyasārathibhyaḥ
Genitivedamyasāratheḥ damyasārathyoḥ damyasārathīnām
Locativedamyasārathau damyasārathyoḥ damyasārathiṣu

Compound damyasārathi -

Adverb -damyasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria