Declension table of ?damopetā

Deva

FeminineSingularDualPlural
Nominativedamopetā damopete damopetāḥ
Vocativedamopete damopete damopetāḥ
Accusativedamopetām damopete damopetāḥ
Instrumentaldamopetayā damopetābhyām damopetābhiḥ
Dativedamopetāyai damopetābhyām damopetābhyaḥ
Ablativedamopetāyāḥ damopetābhyām damopetābhyaḥ
Genitivedamopetāyāḥ damopetayoḥ damopetānām
Locativedamopetāyām damopetayoḥ damopetāsu

Adverb -damopetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria