Declension table of ?damopeta

Deva

MasculineSingularDualPlural
Nominativedamopetaḥ damopetau damopetāḥ
Vocativedamopeta damopetau damopetāḥ
Accusativedamopetam damopetau damopetān
Instrumentaldamopetena damopetābhyām damopetaiḥ damopetebhiḥ
Dativedamopetāya damopetābhyām damopetebhyaḥ
Ablativedamopetāt damopetābhyām damopetebhyaḥ
Genitivedamopetasya damopetayoḥ damopetānām
Locativedamopete damopetayoḥ damopeteṣu

Compound damopeta -

Adverb -damopetam -damopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria