Declension table of ?damitā

Deva

FeminineSingularDualPlural
Nominativedamitā damite damitāḥ
Vocativedamite damite damitāḥ
Accusativedamitām damite damitāḥ
Instrumentaldamitayā damitābhyām damitābhiḥ
Dativedamitāyai damitābhyām damitābhyaḥ
Ablativedamitāyāḥ damitābhyām damitābhyaḥ
Genitivedamitāyāḥ damitayoḥ damitānām
Locativedamitāyām damitayoḥ damitāsu

Adverb -damitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria