Declension table of ?daminī

Deva

FeminineSingularDualPlural
Nominativedaminī daminyau daminyaḥ
Vocativedamini daminyau daminyaḥ
Accusativedaminīm daminyau daminīḥ
Instrumentaldaminyā daminībhyām daminībhiḥ
Dativedaminyai daminībhyām daminībhyaḥ
Ablativedaminyāḥ daminībhyām daminībhyaḥ
Genitivedaminyāḥ daminyoḥ daminīnām
Locativedaminyām daminyoḥ daminīṣu

Compound damini - daminī -

Adverb -damini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria