Declension table of ?dambhodbhava

Deva

MasculineSingularDualPlural
Nominativedambhodbhavaḥ dambhodbhavau dambhodbhavāḥ
Vocativedambhodbhava dambhodbhavau dambhodbhavāḥ
Accusativedambhodbhavam dambhodbhavau dambhodbhavān
Instrumentaldambhodbhavena dambhodbhavābhyām dambhodbhavaiḥ dambhodbhavebhiḥ
Dativedambhodbhavāya dambhodbhavābhyām dambhodbhavebhyaḥ
Ablativedambhodbhavāt dambhodbhavābhyām dambhodbhavebhyaḥ
Genitivedambhodbhavasya dambhodbhavayoḥ dambhodbhavānām
Locativedambhodbhave dambhodbhavayoḥ dambhodbhaveṣu

Compound dambhodbhava -

Adverb -dambhodbhavam -dambhodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria