Declension table of ?damaśarīriṇī

Deva

FeminineSingularDualPlural
Nominativedamaśarīriṇī damaśarīriṇyau damaśarīriṇyaḥ
Vocativedamaśarīriṇi damaśarīriṇyau damaśarīriṇyaḥ
Accusativedamaśarīriṇīm damaśarīriṇyau damaśarīriṇīḥ
Instrumentaldamaśarīriṇyā damaśarīriṇībhyām damaśarīriṇībhiḥ
Dativedamaśarīriṇyai damaśarīriṇībhyām damaśarīriṇībhyaḥ
Ablativedamaśarīriṇyāḥ damaśarīriṇībhyām damaśarīriṇībhyaḥ
Genitivedamaśarīriṇyāḥ damaśarīriṇyoḥ damaśarīriṇīnām
Locativedamaśarīriṇyām damaśarīriṇyoḥ damaśarīriṇīṣu

Compound damaśarīriṇi - damaśarīriṇī -

Adverb -damaśarīriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria