Declension table of ?damayantikā

Deva

FeminineSingularDualPlural
Nominativedamayantikā damayantike damayantikāḥ
Vocativedamayantike damayantike damayantikāḥ
Accusativedamayantikām damayantike damayantikāḥ
Instrumentaldamayantikayā damayantikābhyām damayantikābhiḥ
Dativedamayantikāyai damayantikābhyām damayantikābhyaḥ
Ablativedamayantikāyāḥ damayantikābhyām damayantikābhyaḥ
Genitivedamayantikāyāḥ damayantikayoḥ damayantikānām
Locativedamayantikāyām damayantikayoḥ damayantikāsu

Adverb -damayantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria