Declension table of ?damayantīpariṇaya

Deva

MasculineSingularDualPlural
Nominativedamayantīpariṇayaḥ damayantīpariṇayau damayantīpariṇayāḥ
Vocativedamayantīpariṇaya damayantīpariṇayau damayantīpariṇayāḥ
Accusativedamayantīpariṇayam damayantīpariṇayau damayantīpariṇayān
Instrumentaldamayantīpariṇayena damayantīpariṇayābhyām damayantīpariṇayaiḥ damayantīpariṇayebhiḥ
Dativedamayantīpariṇayāya damayantīpariṇayābhyām damayantīpariṇayebhyaḥ
Ablativedamayantīpariṇayāt damayantīpariṇayābhyām damayantīpariṇayebhyaḥ
Genitivedamayantīpariṇayasya damayantīpariṇayayoḥ damayantīpariṇayānām
Locativedamayantīpariṇaye damayantīpariṇayayoḥ damayantīpariṇayeṣu

Compound damayantīpariṇaya -

Adverb -damayantīpariṇayam -damayantīpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria