Declension table of ?damayantīkathā

Deva

FeminineSingularDualPlural
Nominativedamayantīkathā damayantīkathe damayantīkathāḥ
Vocativedamayantīkathe damayantīkathe damayantīkathāḥ
Accusativedamayantīkathām damayantīkathe damayantīkathāḥ
Instrumentaldamayantīkathayā damayantīkathābhyām damayantīkathābhiḥ
Dativedamayantīkathāyai damayantīkathābhyām damayantīkathābhyaḥ
Ablativedamayantīkathāyāḥ damayantīkathābhyām damayantīkathābhyaḥ
Genitivedamayantīkathāyāḥ damayantīkathayoḥ damayantīkathānām
Locativedamayantīkathāyām damayantīkathayoḥ damayantīkathāsu

Adverb -damayantīkatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria