Declension table of ?damatha

Deva

MasculineSingularDualPlural
Nominativedamathaḥ damathau damathāḥ
Vocativedamatha damathau damathāḥ
Accusativedamatham damathau damathān
Instrumentaldamathena damathābhyām damathaiḥ damathebhiḥ
Dativedamathāya damathābhyām damathebhyaḥ
Ablativedamathāt damathābhyām damathebhyaḥ
Genitivedamathasya damathayoḥ damathānām
Locativedamathe damathayoḥ damatheṣu

Compound damatha -

Adverb -damatham -damathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria