Declension table of ?damanīya

Deva

NeuterSingularDualPlural
Nominativedamanīyam damanīye damanīyāni
Vocativedamanīya damanīye damanīyāni
Accusativedamanīyam damanīye damanīyāni
Instrumentaldamanīyena damanīyābhyām damanīyaiḥ
Dativedamanīyāya damanīyābhyām damanīyebhyaḥ
Ablativedamanīyāt damanīyābhyām damanīyebhyaḥ
Genitivedamanīyasya damanīyayoḥ damanīyānām
Locativedamanīye damanīyayoḥ damanīyeṣu

Compound damanīya -

Adverb -damanīyam -damanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria