Declension table of ?damanabhañjikā

Deva

FeminineSingularDualPlural
Nominativedamanabhañjikā damanabhañjike damanabhañjikāḥ
Vocativedamanabhañjike damanabhañjike damanabhañjikāḥ
Accusativedamanabhañjikām damanabhañjike damanabhañjikāḥ
Instrumentaldamanabhañjikayā damanabhañjikābhyām damanabhañjikābhiḥ
Dativedamanabhañjikāyai damanabhañjikābhyām damanabhañjikābhyaḥ
Ablativedamanabhañjikāyāḥ damanabhañjikābhyām damanabhañjikābhyaḥ
Genitivedamanabhañjikāyāḥ damanabhañjikayoḥ damanabhañjikānām
Locativedamanabhañjikāyām damanabhañjikayoḥ damanabhañjikāsu

Adverb -damanabhañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria