Declension table of damana

Deva

MasculineSingularDualPlural
Nominativedamanaḥ damanau damanāḥ
Vocativedamana damanau damanāḥ
Accusativedamanam damanau damanān
Instrumentaldamanena damanābhyām damanaiḥ damanebhiḥ
Dativedamanāya damanābhyām damanebhyaḥ
Ablativedamanāt damanābhyām damanebhyaḥ
Genitivedamanasya damanayoḥ damanānām
Locativedamane damanayoḥ damaneṣu

Compound damana -

Adverb -damanam -damanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria