Declension table of damaghoṣaja

Deva

MasculineSingularDualPlural
Nominativedamaghoṣajaḥ damaghoṣajau damaghoṣajāḥ
Vocativedamaghoṣaja damaghoṣajau damaghoṣajāḥ
Accusativedamaghoṣajam damaghoṣajau damaghoṣajān
Instrumentaldamaghoṣajena damaghoṣajābhyām damaghoṣajaiḥ damaghoṣajebhiḥ
Dativedamaghoṣajāya damaghoṣajābhyām damaghoṣajebhyaḥ
Ablativedamaghoṣajāt damaghoṣajābhyām damaghoṣajebhyaḥ
Genitivedamaghoṣajasya damaghoṣajayoḥ damaghoṣajānām
Locativedamaghoṣaje damaghoṣajayoḥ damaghoṣajeṣu

Compound damaghoṣaja -

Adverb -damaghoṣajam -damaghoṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria