Declension table of ?damadāna

Deva

NeuterSingularDualPlural
Nominativedamadānam damadāne damadānāni
Vocativedamadāna damadāne damadānāni
Accusativedamadānam damadāne damadānāni
Instrumentaldamadānena damadānābhyām damadānaiḥ
Dativedamadānāya damadānābhyām damadānebhyaḥ
Ablativedamadānāt damadānābhyām damadānebhyaḥ
Genitivedamadānasya damadānayoḥ damadānānām
Locativedamadāne damadānayoḥ damadāneṣu

Compound damadāna -

Adverb -damadānam -damadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria