Declension table of ?dalya

Deva

MasculineSingularDualPlural
Nominativedalyaḥ dalyau dalyāḥ
Vocativedalya dalyau dalyāḥ
Accusativedalyam dalyau dalyān
Instrumentaldalyena dalyābhyām dalyaiḥ dalyebhiḥ
Dativedalyāya dalyābhyām dalyebhyaḥ
Ablativedalyāt dalyābhyām dalyebhyaḥ
Genitivedalyasya dalyayoḥ dalyānām
Locativedalye dalyayoḥ dalyeṣu

Compound dalya -

Adverb -dalyam -dalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria