Declension table of ?dalodbhava

Deva

MasculineSingularDualPlural
Nominativedalodbhavaḥ dalodbhavau dalodbhavāḥ
Vocativedalodbhava dalodbhavau dalodbhavāḥ
Accusativedalodbhavam dalodbhavau dalodbhavān
Instrumentaldalodbhavena dalodbhavābhyām dalodbhavaiḥ dalodbhavebhiḥ
Dativedalodbhavāya dalodbhavābhyām dalodbhavebhyaḥ
Ablativedalodbhavāt dalodbhavābhyām dalodbhavebhyaḥ
Genitivedalodbhavasya dalodbhavayoḥ dalodbhavānām
Locativedalodbhave dalodbhavayoḥ dalodbhaveṣu

Compound dalodbhava -

Adverb -dalodbhavam -dalodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria