Declension table of ?dalmimatā

Deva

FeminineSingularDualPlural
Nominativedalmimatā dalmimate dalmimatāḥ
Vocativedalmimate dalmimate dalmimatāḥ
Accusativedalmimatām dalmimate dalmimatāḥ
Instrumentaldalmimatayā dalmimatābhyām dalmimatābhiḥ
Dativedalmimatāyai dalmimatābhyām dalmimatābhyaḥ
Ablativedalmimatāyāḥ dalmimatābhyām dalmimatābhyaḥ
Genitivedalmimatāyāḥ dalmimatayoḥ dalmimatānām
Locativedalmimatāyām dalmimatayoḥ dalmimatāsu

Adverb -dalmimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria