Declension table of ?dalīkṛtā

Deva

FeminineSingularDualPlural
Nominativedalīkṛtā dalīkṛte dalīkṛtāḥ
Vocativedalīkṛte dalīkṛte dalīkṛtāḥ
Accusativedalīkṛtām dalīkṛte dalīkṛtāḥ
Instrumentaldalīkṛtayā dalīkṛtābhyām dalīkṛtābhiḥ
Dativedalīkṛtāyai dalīkṛtābhyām dalīkṛtābhyaḥ
Ablativedalīkṛtāyāḥ dalīkṛtābhyām dalīkṛtābhyaḥ
Genitivedalīkṛtāyāḥ dalīkṛtayoḥ dalīkṛtānām
Locativedalīkṛtāyām dalīkṛtayoḥ dalīkṛtāsu

Adverb -dalīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria