Declension table of ?dalīkṛta

Deva

NeuterSingularDualPlural
Nominativedalīkṛtam dalīkṛte dalīkṛtāni
Vocativedalīkṛta dalīkṛte dalīkṛtāni
Accusativedalīkṛtam dalīkṛte dalīkṛtāni
Instrumentaldalīkṛtena dalīkṛtābhyām dalīkṛtaiḥ
Dativedalīkṛtāya dalīkṛtābhyām dalīkṛtebhyaḥ
Ablativedalīkṛtāt dalīkṛtābhyām dalīkṛtebhyaḥ
Genitivedalīkṛtasya dalīkṛtayoḥ dalīkṛtānām
Locativedalīkṛte dalīkṛtayoḥ dalīkṛteṣu

Compound dalīkṛta -

Adverb -dalīkṛtam -dalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria