Declension table of ?dalasāyasī

Deva

FeminineSingularDualPlural
Nominativedalasāyasī dalasāyasyau dalasāyasyaḥ
Vocativedalasāyasi dalasāyasyau dalasāyasyaḥ
Accusativedalasāyasīm dalasāyasyau dalasāyasīḥ
Instrumentaldalasāyasyā dalasāyasībhyām dalasāyasībhiḥ
Dativedalasāyasyai dalasāyasībhyām dalasāyasībhyaḥ
Ablativedalasāyasyāḥ dalasāyasībhyām dalasāyasībhyaḥ
Genitivedalasāyasyāḥ dalasāyasyoḥ dalasāyasīnām
Locativedalasāyasyām dalasāyasyoḥ dalasāyasīṣu

Compound dalasāyasi - dalasāyasī -

Adverb -dalasāyasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria