Declension table of ?dalādhīśvara

Deva

MasculineSingularDualPlural
Nominativedalādhīśvaraḥ dalādhīśvarau dalādhīśvarāḥ
Vocativedalādhīśvara dalādhīśvarau dalādhīśvarāḥ
Accusativedalādhīśvaram dalādhīśvarau dalādhīśvarān
Instrumentaldalādhīśvareṇa dalādhīśvarābhyām dalādhīśvaraiḥ dalādhīśvarebhiḥ
Dativedalādhīśvarāya dalādhīśvarābhyām dalādhīśvarebhyaḥ
Ablativedalādhīśvarāt dalādhīśvarābhyām dalādhīśvarebhyaḥ
Genitivedalādhīśvarasya dalādhīśvarayoḥ dalādhīśvarāṇām
Locativedalādhīśvare dalādhīśvarayoḥ dalādhīśvareṣu

Compound dalādhīśvara -

Adverb -dalādhīśvaram -dalādhīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria