Declension table of ?dakalāvaṇika

Deva

NeuterSingularDualPlural
Nominativedakalāvaṇikam dakalāvaṇike dakalāvaṇikāni
Vocativedakalāvaṇika dakalāvaṇike dakalāvaṇikāni
Accusativedakalāvaṇikam dakalāvaṇike dakalāvaṇikāni
Instrumentaldakalāvaṇikena dakalāvaṇikābhyām dakalāvaṇikaiḥ
Dativedakalāvaṇikāya dakalāvaṇikābhyām dakalāvaṇikebhyaḥ
Ablativedakalāvaṇikāt dakalāvaṇikābhyām dakalāvaṇikebhyaḥ
Genitivedakalāvaṇikasya dakalāvaṇikayoḥ dakalāvaṇikānām
Locativedakalāvaṇike dakalāvaṇikayoḥ dakalāvaṇikeṣu

Compound dakalāvaṇika -

Adverb -dakalāvaṇikam -dakalāvaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria