Declension table of ?dakṣiṇyā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇyā dakṣiṇye dakṣiṇyāḥ
Vocativedakṣiṇye dakṣiṇye dakṣiṇyāḥ
Accusativedakṣiṇyām dakṣiṇye dakṣiṇyāḥ
Instrumentaldakṣiṇyayā dakṣiṇyābhyām dakṣiṇyābhiḥ
Dativedakṣiṇyāyai dakṣiṇyābhyām dakṣiṇyābhyaḥ
Ablativedakṣiṇyāyāḥ dakṣiṇyābhyām dakṣiṇyābhyaḥ
Genitivedakṣiṇyāyāḥ dakṣiṇyayoḥ dakṣiṇyānām
Locativedakṣiṇyāyām dakṣiṇyayoḥ dakṣiṇyāsu

Adverb -dakṣiṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria